A 468-27 Bṛhadgaurīvrata
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 468/27
Title: Bṛhadgaurīvrata
Dimensions: 18 x 9.2 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1245
Remarks:
Reel No. A 468-27 Inventory No. 12980
Title Bṛhadgaurīvrata
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 18.0 x 9.2 cm
Folios 5
Lines per Folio 11
Foliation none
Place of Copying
Place of Deposit NAK
Accession No. 5/1245
Manuscript Features
MS contains two texts related to the gaurīvrata is written in different hands. The text of gajagaurīvratodyāpana is assigned to the Skaṃdapurāṇa and bṛhatīgaurīvrata is assigned to the bhaviṣyottarapurāṇa
Excerpts
Beginning
śrīvedavyāsāya namaḥ || ||
(ṛ)ṣir uvāca ||
ācaret ṣoḍaśe varṣe yathoktavidhinā tataḥ ||
a(!)dau madhye tathā cāṃte kuryād udyāpanaṃ tataḥ || 1 ||
svastikā[r]canapūrvedyuḥ pratimāsthāpanaṃ budhaiḥ ||
kalaśasthāpanaṃ tatra tasyopari nyased budhaḥ || 2 ||
paścād udyāpanaṃ kṛtvā ācāryaṃ varayet tataḥ |
ṣoḍaśān ṛtvijebyaś ca sabhāryān śraddhayānvitaḥ || 3 ||
nāmasya pratimāṃ kuryāt sauvarṇaṃ rajataṃ tathā ||
niṣkaṃ niṣkārdhaṃ caturthāṃśaṃ yathāśaktyā tu kārayet <ref name="ftn1">Unmetrical</ref> || 4 ||
vastreṇa pratimā[ṃ] veṣṭya sthāpayet kalaśopari ||
paṃcāmṛtena maṃtreṇa pratimā sthāpayet tataḥ || 5 || (fol. exp. 3:1–7)
End
evaṃ kṛtvā tu vidhivat dhṛtarāṣṭra purā kṛtaṃ ||
aśaktas tu tad ardhaṃ tu vittaśāṭhyaṃ na kārayet || 11 ||
udyāpanaṃ na kurvaṃti kākayoniṃ vrajanti te ||
sarvathaiva daridratvaṃ vaṃśapātracatuṣṭayam || 12 ||
putrārthī labhate putrān dhanārthī labhate dhanaṃ ||
kanyārthī labhate kanyāṃ mokṣārthī labhate gatiṃ || 13 || (exp. 4t:4–9)
Colophon
iti śrībhaviṣyottarapurāṇe vijayākaṃnyakāsaṃvāde bṛhatīgaurīvrataṃ saṃpūrṇaṃ || ❁ || (exp. 7b6)
iti śrīskaṃdapurāṇe ṛṣigāṃdhārisaṃvāde gajagaurīvratodyāpanaṃ samāptaṃ ❁❁ (exp. 4t9–10)
Microfilm Details
Reel No. A 468/27
Date of Filming 25-01-1972
Exposures 9
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 20-05-2009
Bibliography
<references/>