A 468-27 Bṛhadgaurīvrata

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 468/27
Title: Bṛhadgaurīvrata
Dimensions: 18 x 9.2 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1245
Remarks:


Reel No. A 468-27 Inventory No. 12980

Title Bṛhadgaurīvrata

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 18.0 x 9.2 cm

Folios 5

Lines per Folio 11

Foliation none

Place of Copying

Place of Deposit NAK

Accession No. 5/1245

Manuscript Features

MS contains two texts related to the gaurīvrata is written in different hands. The text of gajagaurīvratodyāpana is assigned to the Skaṃdapurāṇa and bṛhatīgaurīvrata is assigned to the bhaviṣyottarapurāṇa

Excerpts

Beginning

śrīvedavyāsāya namaḥ || ||

(ṛ)ṣir uvāca ||

ācaret ṣoḍaśe varṣe yathoktavidhinā tataḥ ||

a(!)dau madhye tathā cāṃte kuryād udyāpanaṃ tataḥ || 1 ||

svastikā[r]canapūrvedyuḥ pratimāsthāpanaṃ budhaiḥ ||

kalaśasthāpanaṃ tatra tasyopari nyased budhaḥ || 2 ||

paścād udyāpanaṃ kṛtvā ācāryaṃ varayet tataḥ |

ṣoḍaśān ṛtvijebyaś ca sabhāryān śraddhayānvitaḥ || 3 ||

nāmasya pratimāṃ kuryāt sauvarṇaṃ rajataṃ tathā ||

niṣkaṃ niṣkārdhaṃ caturthāṃśaṃ yathāśaktyā tu kārayet <ref name="ftn1">Unmetrical</ref> || 4 ||

vastreṇa pratimā[ṃ] veṣṭya sthāpayet kalaśopari ||

paṃcāmṛtena maṃtreṇa pratimā sthāpayet tataḥ || 5 || (fol. exp. 3:1–7)

End

evaṃ kṛtvā tu vidhivat dhṛtarāṣṭra purā kṛtaṃ ||

aśaktas tu tad ardhaṃ tu vittaśāṭhyaṃ na kārayet || 11 ||

udyāpanaṃ na kurvaṃti kākayoniṃ vrajanti te ||

sarvathaiva daridratvaṃ vaṃśapātracatuṣṭayam || 12 ||

putrārthī labhate putrān dhanārthī labhate dhanaṃ ||

kanyārthī labhate kanyāṃ mokṣārthī labhate gatiṃ || 13 || (exp. 4t:4–9)

Colophon

iti śrībhaviṣyottarapurāṇe vijayākaṃnyakāsaṃvāde bṛhatīgaurīvrataṃ saṃpūrṇaṃ || ❁ || (exp. 7b6)

iti śrīskaṃdapurāṇe ṛṣigāṃdhārisaṃvāde gajagaurīvratodyāpanaṃ samāptaṃ ❁❁ (exp. 4t9–10)

Microfilm Details

Reel No. A 468/27

Date of Filming 25-01-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 20-05-2009

Bibliography


<references/>